श्री शिव पञ्चाक्षर स्तोत्रं

नागेंद्रहाराय त्रिलोचनाय भस्मांग रागाय महेश्वराय।


नित्याय शुद्धाय दिगंबराय तस्मे “न” काराय नमः शिवायः॥


मंदाकिनी सलिल चंदन चर्चिताय नंदीश्वर प्रमथनाथ महेश्वराय।


मंदारपुष्प बहुपुष्प सुपूजिताय तस्मे “म” काराय नमः शिवायः॥


शिवाय गौरी वदनाब्जवृंद सूर्याय दक्षाध्वरनाशकाय।


श्री नीलकंठाय वृषभद्धजाय तस्मै “शि” काराय नमः शिवायः॥


वषिष्ठ कुम्भोद्भव गौतमार्या मुनींद्र देवार्चित शेखराय।


चंद्रार्क वैश्वानर लोचनाय तस्मै “व” काराय नमः शिवायः॥


यक्षस्वरूपाय जटाधराय पिनाकस्ताय सनातनाय।


दिव्याय देवाय दिगंबराय तस्मै “य” काराय नमः शिवायः॥


पंचाक्षरमिदं पुण्यं यः पठेत् शिव सन्निधौ।


शिवलोकमवाप्नोति शिवेन सह मोदते॥



॥ इति श्रीमच्छंकराचार्यविरचितं श्रीशिवपञ्चाक्षरस्तोत्रं सम्पूर्णम् ॥